Declension table of ?adīkṣitā

Deva

FeminineSingularDualPlural
Nominativeadīkṣitā adīkṣite adīkṣitāḥ
Vocativeadīkṣite adīkṣite adīkṣitāḥ
Accusativeadīkṣitām adīkṣite adīkṣitāḥ
Instrumentaladīkṣitayā adīkṣitābhyām adīkṣitābhiḥ
Dativeadīkṣitāyai adīkṣitābhyām adīkṣitābhyaḥ
Ablativeadīkṣitāyāḥ adīkṣitābhyām adīkṣitābhyaḥ
Genitiveadīkṣitāyāḥ adīkṣitayoḥ adīkṣitānām
Locativeadīkṣitāyām adīkṣitayoḥ adīkṣitāsu

Adverb -adīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria