Declension table of ?adīkṣita

Deva

NeuterSingularDualPlural
Nominativeadīkṣitam adīkṣite adīkṣitāni
Vocativeadīkṣita adīkṣite adīkṣitāni
Accusativeadīkṣitam adīkṣite adīkṣitāni
Instrumentaladīkṣitena adīkṣitābhyām adīkṣitaiḥ
Dativeadīkṣitāya adīkṣitābhyām adīkṣitebhyaḥ
Ablativeadīkṣitāt adīkṣitābhyām adīkṣitebhyaḥ
Genitiveadīkṣitasya adīkṣitayoḥ adīkṣitānām
Locativeadīkṣite adīkṣitayoḥ adīkṣiteṣu

Compound adīkṣita -

Adverb -adīkṣitam -adīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria