Declension table of ?adhyūhana

Deva

NeuterSingularDualPlural
Nominativeadhyūhanam adhyūhane adhyūhanāni
Vocativeadhyūhana adhyūhane adhyūhanāni
Accusativeadhyūhanam adhyūhane adhyūhanāni
Instrumentaladhyūhanena adhyūhanābhyām adhyūhanaiḥ
Dativeadhyūhanāya adhyūhanābhyām adhyūhanebhyaḥ
Ablativeadhyūhanāt adhyūhanābhyām adhyūhanebhyaḥ
Genitiveadhyūhanasya adhyūhanayoḥ adhyūhanānām
Locativeadhyūhane adhyūhanayoḥ adhyūhaneṣu

Compound adhyūhana -

Adverb -adhyūhanam -adhyūhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria