Declension table of ?adhyuṣitā

Deva

FeminineSingularDualPlural
Nominativeadhyuṣitā adhyuṣite adhyuṣitāḥ
Vocativeadhyuṣite adhyuṣite adhyuṣitāḥ
Accusativeadhyuṣitām adhyuṣite adhyuṣitāḥ
Instrumentaladhyuṣitayā adhyuṣitābhyām adhyuṣitābhiḥ
Dativeadhyuṣitāyai adhyuṣitābhyām adhyuṣitābhyaḥ
Ablativeadhyuṣitāyāḥ adhyuṣitābhyām adhyuṣitābhyaḥ
Genitiveadhyuṣitāyāḥ adhyuṣitayoḥ adhyuṣitānām
Locativeadhyuṣitāyām adhyuṣitayoḥ adhyuṣitāsu

Adverb -adhyuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria