Declension table of ?adhyeya

Deva

NeuterSingularDualPlural
Nominativeadhyeyam adhyeye adhyeyāni
Vocativeadhyeya adhyeye adhyeyāni
Accusativeadhyeyam adhyeye adhyeyāni
Instrumentaladhyeyena adhyeyābhyām adhyeyaiḥ
Dativeadhyeyāya adhyeyābhyām adhyeyebhyaḥ
Ablativeadhyeyāt adhyeyābhyām adhyeyebhyaḥ
Genitiveadhyeyasya adhyeyayoḥ adhyeyānām
Locativeadhyeye adhyeyayoḥ adhyeyeṣu

Compound adhyeya -

Adverb -adhyeyam -adhyeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria