Declension table of ?adhyetavyā

Deva

FeminineSingularDualPlural
Nominativeadhyetavyā adhyetavye adhyetavyāḥ
Vocativeadhyetavye adhyetavye adhyetavyāḥ
Accusativeadhyetavyām adhyetavye adhyetavyāḥ
Instrumentaladhyetavyayā adhyetavyābhyām adhyetavyābhiḥ
Dativeadhyetavyāyai adhyetavyābhyām adhyetavyābhyaḥ
Ablativeadhyetavyāyāḥ adhyetavyābhyām adhyetavyābhyaḥ
Genitiveadhyetavyāyāḥ adhyetavyayoḥ adhyetavyānām
Locativeadhyetavyāyām adhyetavyayoḥ adhyetavyāsu

Adverb -adhyetavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria