Declension table of ?adhyetṛ

Deva

MasculineSingularDualPlural
Nominativeadhyetā adhyetārau adhyetāraḥ
Vocativeadhyetaḥ adhyetārau adhyetāraḥ
Accusativeadhyetāram adhyetārau adhyetṝn
Instrumentaladhyetrā adhyetṛbhyām adhyetṛbhiḥ
Dativeadhyetre adhyetṛbhyām adhyetṛbhyaḥ
Ablativeadhyetuḥ adhyetṛbhyām adhyetṛbhyaḥ
Genitiveadhyetuḥ adhyetroḥ adhyetṝṇām
Locativeadhyetari adhyetroḥ adhyetṛṣu

Compound adhyetṛ -

Adverb -adhyetṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria