Declension table of ?adhyasthi

Deva

NeuterSingularDualPlural
Nominativeadhyasthi adhyasthinī adhyasthīni
Vocativeadhyasthi adhyasthinī adhyasthīni
Accusativeadhyasthi adhyasthinī adhyasthīni
Instrumentaladhyasthinā adhyasthibhyām adhyasthibhiḥ
Dativeadhyasthine adhyasthibhyām adhyasthibhyaḥ
Ablativeadhyasthinaḥ adhyasthibhyām adhyasthibhyaḥ
Genitiveadhyasthinaḥ adhyasthinoḥ adhyasthīnām
Locativeadhyasthini adhyasthinoḥ adhyasthiṣu

Compound adhyasthi -

Adverb -adhyasthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria