Declension table of ?adhyasta

Deva

MasculineSingularDualPlural
Nominativeadhyastaḥ adhyastau adhyastāḥ
Vocativeadhyasta adhyastau adhyastāḥ
Accusativeadhyastam adhyastau adhyastān
Instrumentaladhyastena adhyastābhyām adhyastaiḥ adhyastebhiḥ
Dativeadhyastāya adhyastābhyām adhyastebhyaḥ
Ablativeadhyastāt adhyastābhyām adhyastebhyaḥ
Genitiveadhyastasya adhyastayoḥ adhyastānām
Locativeadhyaste adhyastayoḥ adhyasteṣu

Compound adhyasta -

Adverb -adhyastam -adhyastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria