Declension table of ?adhyarvuda

Deva

NeuterSingularDualPlural
Nominativeadhyarvudam adhyarvude adhyarvudāni
Vocativeadhyarvuda adhyarvude adhyarvudāni
Accusativeadhyarvudam adhyarvude adhyarvudāni
Instrumentaladhyarvudena adhyarvudābhyām adhyarvudaiḥ
Dativeadhyarvudāya adhyarvudābhyām adhyarvudebhyaḥ
Ablativeadhyarvudāt adhyarvudābhyām adhyarvudebhyaḥ
Genitiveadhyarvudasya adhyarvudayoḥ adhyarvudānām
Locativeadhyarvude adhyarvudayoḥ adhyarvudeṣu

Compound adhyarvuda -

Adverb -adhyarvudam -adhyarvudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria