Declension table of ?adhyardhaśūrpā

Deva

FeminineSingularDualPlural
Nominativeadhyardhaśūrpā adhyardhaśūrpe adhyardhaśūrpāḥ
Vocativeadhyardhaśūrpe adhyardhaśūrpe adhyardhaśūrpāḥ
Accusativeadhyardhaśūrpām adhyardhaśūrpe adhyardhaśūrpāḥ
Instrumentaladhyardhaśūrpayā adhyardhaśūrpābhyām adhyardhaśūrpābhiḥ
Dativeadhyardhaśūrpāyai adhyardhaśūrpābhyām adhyardhaśūrpābhyaḥ
Ablativeadhyardhaśūrpāyāḥ adhyardhaśūrpābhyām adhyardhaśūrpābhyaḥ
Genitiveadhyardhaśūrpāyāḥ adhyardhaśūrpayoḥ adhyardhaśūrpāṇām
Locativeadhyardhaśūrpāyām adhyardhaśūrpayoḥ adhyardhaśūrpāsu

Adverb -adhyardhaśūrpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria