Declension table of ?adhyardhaśata

Deva

NeuterSingularDualPlural
Nominativeadhyardhaśatam adhyardhaśate adhyardhaśatāni
Vocativeadhyardhaśata adhyardhaśate adhyardhaśatāni
Accusativeadhyardhaśatam adhyardhaśate adhyardhaśatāni
Instrumentaladhyardhaśatena adhyardhaśatābhyām adhyardhaśataiḥ
Dativeadhyardhaśatāya adhyardhaśatābhyām adhyardhaśatebhyaḥ
Ablativeadhyardhaśatāt adhyardhaśatābhyām adhyardhaśatebhyaḥ
Genitiveadhyardhaśatasya adhyardhaśatayoḥ adhyardhaśatānām
Locativeadhyardhaśate adhyardhaśatayoḥ adhyardhaśateṣu

Compound adhyardhaśata -

Adverb -adhyardhaśatam -adhyardhaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria