Declension table of ?adhyardhaśātamāna

Deva

NeuterSingularDualPlural
Nominativeadhyardhaśātamānam adhyardhaśātamāne adhyardhaśātamānāni
Vocativeadhyardhaśātamāna adhyardhaśātamāne adhyardhaśātamānāni
Accusativeadhyardhaśātamānam adhyardhaśātamāne adhyardhaśātamānāni
Instrumentaladhyardhaśātamānena adhyardhaśātamānābhyām adhyardhaśātamānaiḥ
Dativeadhyardhaśātamānāya adhyardhaśātamānābhyām adhyardhaśātamānebhyaḥ
Ablativeadhyardhaśātamānāt adhyardhaśātamānābhyām adhyardhaśātamānebhyaḥ
Genitiveadhyardhaśātamānasya adhyardhaśātamānayoḥ adhyardhaśātamānānām
Locativeadhyardhaśātamāne adhyardhaśātamānayoḥ adhyardhaśātamāneṣu

Compound adhyardhaśātamāna -

Adverb -adhyardhaśātamānam -adhyardhaśātamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria