Declension table of ?adhyardhaśāṇya

Deva

NeuterSingularDualPlural
Nominativeadhyardhaśāṇyam adhyardhaśāṇye adhyardhaśāṇyāni
Vocativeadhyardhaśāṇya adhyardhaśāṇye adhyardhaśāṇyāni
Accusativeadhyardhaśāṇyam adhyardhaśāṇye adhyardhaśāṇyāni
Instrumentaladhyardhaśāṇyena adhyardhaśāṇyābhyām adhyardhaśāṇyaiḥ
Dativeadhyardhaśāṇyāya adhyardhaśāṇyābhyām adhyardhaśāṇyebhyaḥ
Ablativeadhyardhaśāṇyāt adhyardhaśāṇyābhyām adhyardhaśāṇyebhyaḥ
Genitiveadhyardhaśāṇyasya adhyardhaśāṇyayoḥ adhyardhaśāṇyānām
Locativeadhyardhaśāṇye adhyardhaśāṇyayoḥ adhyardhaśāṇyeṣu

Compound adhyardhaśāṇya -

Adverb -adhyardhaśāṇyam -adhyardhaśāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria