Declension table of ?adhyardhaśāṇā

Deva

FeminineSingularDualPlural
Nominativeadhyardhaśāṇā adhyardhaśāṇe adhyardhaśāṇāḥ
Vocativeadhyardhaśāṇe adhyardhaśāṇe adhyardhaśāṇāḥ
Accusativeadhyardhaśāṇām adhyardhaśāṇe adhyardhaśāṇāḥ
Instrumentaladhyardhaśāṇayā adhyardhaśāṇābhyām adhyardhaśāṇābhiḥ
Dativeadhyardhaśāṇāyai adhyardhaśāṇābhyām adhyardhaśāṇābhyaḥ
Ablativeadhyardhaśāṇāyāḥ adhyardhaśāṇābhyām adhyardhaśāṇābhyaḥ
Genitiveadhyardhaśāṇāyāḥ adhyardhaśāṇayoḥ adhyardhaśāṇānām
Locativeadhyardhaśāṇāyām adhyardhaśāṇayoḥ adhyardhaśāṇāsu

Adverb -adhyardhaśāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria