Declension table of ?adhyardhasāhasra

Deva

NeuterSingularDualPlural
Nominativeadhyardhasāhasram adhyardhasāhasre adhyardhasāhasrāṇi
Vocativeadhyardhasāhasra adhyardhasāhasre adhyardhasāhasrāṇi
Accusativeadhyardhasāhasram adhyardhasāhasre adhyardhasāhasrāṇi
Instrumentaladhyardhasāhasreṇa adhyardhasāhasrābhyām adhyardhasāhasraiḥ
Dativeadhyardhasāhasrāya adhyardhasāhasrābhyām adhyardhasāhasrebhyaḥ
Ablativeadhyardhasāhasrāt adhyardhasāhasrābhyām adhyardhasāhasrebhyaḥ
Genitiveadhyardhasāhasrasya adhyardhasāhasrayoḥ adhyardhasāhasrāṇām
Locativeadhyardhasāhasre adhyardhasāhasrayoḥ adhyardhasāhasreṣu

Compound adhyardhasāhasra -

Adverb -adhyardhasāhasram -adhyardhasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria