Declension table of ?adhyardhapādyā

Deva

FeminineSingularDualPlural
Nominativeadhyardhapādyā adhyardhapādye adhyardhapādyāḥ
Vocativeadhyardhapādye adhyardhapādye adhyardhapādyāḥ
Accusativeadhyardhapādyām adhyardhapādye adhyardhapādyāḥ
Instrumentaladhyardhapādyayā adhyardhapādyābhyām adhyardhapādyābhiḥ
Dativeadhyardhapādyāyai adhyardhapādyābhyām adhyardhapādyābhyaḥ
Ablativeadhyardhapādyāyāḥ adhyardhapādyābhyām adhyardhapādyābhyaḥ
Genitiveadhyardhapādyāyāḥ adhyardhapādyayoḥ adhyardhapādyānām
Locativeadhyardhapādyāyām adhyardhapādyayoḥ adhyardhapādyāsu

Adverb -adhyardhapādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria