Declension table of ?adhyardhapaṇyā

Deva

FeminineSingularDualPlural
Nominativeadhyardhapaṇyā adhyardhapaṇye adhyardhapaṇyāḥ
Vocativeadhyardhapaṇye adhyardhapaṇye adhyardhapaṇyāḥ
Accusativeadhyardhapaṇyām adhyardhapaṇye adhyardhapaṇyāḥ
Instrumentaladhyardhapaṇyayā adhyardhapaṇyābhyām adhyardhapaṇyābhiḥ
Dativeadhyardhapaṇyāyai adhyardhapaṇyābhyām adhyardhapaṇyābhyaḥ
Ablativeadhyardhapaṇyāyāḥ adhyardhapaṇyābhyām adhyardhapaṇyābhyaḥ
Genitiveadhyardhapaṇyāyāḥ adhyardhapaṇyayoḥ adhyardhapaṇyānām
Locativeadhyardhapaṇyāyām adhyardhapaṇyayoḥ adhyardhapaṇyāsu

Adverb -adhyardhapaṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria