Declension table of ?adhyardhapaṇya

Deva

MasculineSingularDualPlural
Nominativeadhyardhapaṇyaḥ adhyardhapaṇyau adhyardhapaṇyāḥ
Vocativeadhyardhapaṇya adhyardhapaṇyau adhyardhapaṇyāḥ
Accusativeadhyardhapaṇyam adhyardhapaṇyau adhyardhapaṇyān
Instrumentaladhyardhapaṇyena adhyardhapaṇyābhyām adhyardhapaṇyaiḥ adhyardhapaṇyebhiḥ
Dativeadhyardhapaṇyāya adhyardhapaṇyābhyām adhyardhapaṇyebhyaḥ
Ablativeadhyardhapaṇyāt adhyardhapaṇyābhyām adhyardhapaṇyebhyaḥ
Genitiveadhyardhapaṇyasya adhyardhapaṇyayoḥ adhyardhapaṇyānām
Locativeadhyardhapaṇye adhyardhapaṇyayoḥ adhyardhapaṇyeṣu

Compound adhyardhapaṇya -

Adverb -adhyardhapaṇyam -adhyardhapaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria