Declension table of ?adhyardhakārṣāpaṇā

Deva

FeminineSingularDualPlural
Nominativeadhyardhakārṣāpaṇā adhyardhakārṣāpaṇe adhyardhakārṣāpaṇāḥ
Vocativeadhyardhakārṣāpaṇe adhyardhakārṣāpaṇe adhyardhakārṣāpaṇāḥ
Accusativeadhyardhakārṣāpaṇām adhyardhakārṣāpaṇe adhyardhakārṣāpaṇāḥ
Instrumentaladhyardhakārṣāpaṇayā adhyardhakārṣāpaṇābhyām adhyardhakārṣāpaṇābhiḥ
Dativeadhyardhakārṣāpaṇāyai adhyardhakārṣāpaṇābhyām adhyardhakārṣāpaṇābhyaḥ
Ablativeadhyardhakārṣāpaṇāyāḥ adhyardhakārṣāpaṇābhyām adhyardhakārṣāpaṇābhyaḥ
Genitiveadhyardhakārṣāpaṇāyāḥ adhyardhakārṣāpaṇayoḥ adhyardhakārṣāpaṇānām
Locativeadhyardhakārṣāpaṇāyām adhyardhakārṣāpaṇayoḥ adhyardhakārṣāpaṇāsu

Adverb -adhyardhakārṣāpaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria