Declension table of ?adhyardhakā

Deva

FeminineSingularDualPlural
Nominativeadhyardhakā adhyardhake adhyardhakāḥ
Vocativeadhyardhake adhyardhake adhyardhakāḥ
Accusativeadhyardhakām adhyardhake adhyardhakāḥ
Instrumentaladhyardhakayā adhyardhakābhyām adhyardhakābhiḥ
Dativeadhyardhakāyai adhyardhakābhyām adhyardhakābhyaḥ
Ablativeadhyardhakāyāḥ adhyardhakābhyām adhyardhakābhyaḥ
Genitiveadhyardhakāyāḥ adhyardhakayoḥ adhyardhakānām
Locativeadhyardhakāyām adhyardhakayoḥ adhyardhakāsu

Adverb -adhyardhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria