Declension table of ?adhyardha

Deva

MasculineSingularDualPlural
Nominativeadhyardhaḥ adhyardhau adhyardhāḥ
Vocativeadhyardha adhyardhau adhyardhāḥ
Accusativeadhyardham adhyardhau adhyardhān
Instrumentaladhyardhena adhyardhābhyām adhyardhaiḥ adhyardhebhiḥ
Dativeadhyardhāya adhyardhābhyām adhyardhebhyaḥ
Ablativeadhyardhāt adhyardhābhyām adhyardhebhyaḥ
Genitiveadhyardhasya adhyardhayoḥ adhyardhānām
Locativeadhyardhe adhyardhayoḥ adhyardheṣu

Compound adhyardha -

Adverb -adhyardham -adhyardhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria