Declension table of ?adhyadhīna

Deva

MasculineSingularDualPlural
Nominativeadhyadhīnaḥ adhyadhīnau adhyadhīnāḥ
Vocativeadhyadhīna adhyadhīnau adhyadhīnāḥ
Accusativeadhyadhīnam adhyadhīnau adhyadhīnān
Instrumentaladhyadhīnena adhyadhīnābhyām adhyadhīnaiḥ adhyadhīnebhiḥ
Dativeadhyadhīnāya adhyadhīnābhyām adhyadhīnebhyaḥ
Ablativeadhyadhīnāt adhyadhīnābhyām adhyadhīnebhyaḥ
Genitiveadhyadhīnasya adhyadhīnayoḥ adhyadhīnānām
Locativeadhyadhīne adhyadhīnayoḥ adhyadhīneṣu

Compound adhyadhīna -

Adverb -adhyadhīnam -adhyadhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria