Declension table of ?adhyātmottarakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeadhyātmottarakāṇḍam adhyātmottarakāṇḍe adhyātmottarakāṇḍāni
Vocativeadhyātmottarakāṇḍa adhyātmottarakāṇḍe adhyātmottarakāṇḍāni
Accusativeadhyātmottarakāṇḍam adhyātmottarakāṇḍe adhyātmottarakāṇḍāni
Instrumentaladhyātmottarakāṇḍena adhyātmottarakāṇḍābhyām adhyātmottarakāṇḍaiḥ
Dativeadhyātmottarakāṇḍāya adhyātmottarakāṇḍābhyām adhyātmottarakāṇḍebhyaḥ
Ablativeadhyātmottarakāṇḍāt adhyātmottarakāṇḍābhyām adhyātmottarakāṇḍebhyaḥ
Genitiveadhyātmottarakāṇḍasya adhyātmottarakāṇḍayoḥ adhyātmottarakāṇḍānām
Locativeadhyātmottarakāṇḍe adhyātmottarakāṇḍayoḥ adhyātmottarakāṇḍeṣu

Compound adhyātmottarakāṇḍa -

Adverb -adhyātmottarakāṇḍam -adhyātmottarakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria