Declension table of ?adhyātmavid

Deva

NeuterSingularDualPlural
Nominativeadhyātmavit adhyātmavidī adhyātmavindi
Vocativeadhyātmavit adhyātmavidī adhyātmavindi
Accusativeadhyātmavit adhyātmavidī adhyātmavindi
Instrumentaladhyātmavidā adhyātmavidbhyām adhyātmavidbhiḥ
Dativeadhyātmavide adhyātmavidbhyām adhyātmavidbhyaḥ
Ablativeadhyātmavidaḥ adhyātmavidbhyām adhyātmavidbhyaḥ
Genitiveadhyātmavidaḥ adhyātmavidoḥ adhyātmavidām
Locativeadhyātmavidi adhyātmavidoḥ adhyātmavitsu

Compound adhyātmavit -

Adverb -adhyātmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria