Declension table of adhyātmarāmāyaṇa

Deva

NeuterSingularDualPlural
Nominativeadhyātmarāmāyaṇam adhyātmarāmāyaṇe adhyātmarāmāyaṇāni
Vocativeadhyātmarāmāyaṇa adhyātmarāmāyaṇe adhyātmarāmāyaṇāni
Accusativeadhyātmarāmāyaṇam adhyātmarāmāyaṇe adhyātmarāmāyaṇāni
Instrumentaladhyātmarāmāyaṇena adhyātmarāmāyaṇābhyām adhyātmarāmāyaṇaiḥ
Dativeadhyātmarāmāyaṇāya adhyātmarāmāyaṇābhyām adhyātmarāmāyaṇebhyaḥ
Ablativeadhyātmarāmāyaṇāt adhyātmarāmāyaṇābhyām adhyātmarāmāyaṇebhyaḥ
Genitiveadhyātmarāmāyaṇasya adhyātmarāmāyaṇayoḥ adhyātmarāmāyaṇānām
Locativeadhyātmarāmāyaṇe adhyātmarāmāyaṇayoḥ adhyātmarāmāyaṇeṣu

Compound adhyātmarāmāyaṇa -

Adverb -adhyātmarāmāyaṇam -adhyātmarāmāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria