Declension table of ?adhyātmadṛś

Deva

MasculineSingularDualPlural
Nominativeadhyātmadṛk adhyātmadṛśau adhyātmadṛśaḥ
Vocativeadhyātmadṛk adhyātmadṛśau adhyātmadṛśaḥ
Accusativeadhyātmadṛśam adhyātmadṛśau adhyātmadṛśaḥ
Instrumentaladhyātmadṛśā adhyātmadṛgbhyām adhyātmadṛgbhiḥ
Dativeadhyātmadṛśe adhyātmadṛgbhyām adhyātmadṛgbhyaḥ
Ablativeadhyātmadṛśaḥ adhyātmadṛgbhyām adhyātmadṛgbhyaḥ
Genitiveadhyātmadṛśaḥ adhyātmadṛśoḥ adhyātmadṛśām
Locativeadhyātmadṛśi adhyātmadṛśoḥ adhyātmadṛkṣu

Compound adhyātmadṛk -

Adverb -adhyātmadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria