Declension table of ?adhyātmacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeadhyātmacintāmaṇiḥ adhyātmacintāmaṇī adhyātmacintāmaṇayaḥ
Vocativeadhyātmacintāmaṇe adhyātmacintāmaṇī adhyātmacintāmaṇayaḥ
Accusativeadhyātmacintāmaṇim adhyātmacintāmaṇī adhyātmacintāmaṇīn
Instrumentaladhyātmacintāmaṇinā adhyātmacintāmaṇibhyām adhyātmacintāmaṇibhiḥ
Dativeadhyātmacintāmaṇaye adhyātmacintāmaṇibhyām adhyātmacintāmaṇibhyaḥ
Ablativeadhyātmacintāmaṇeḥ adhyātmacintāmaṇibhyām adhyātmacintāmaṇibhyaḥ
Genitiveadhyātmacintāmaṇeḥ adhyātmacintāmaṇyoḥ adhyātmacintāmaṇīnām
Locativeadhyātmacintāmaṇau adhyātmacintāmaṇyoḥ adhyātmacintāmaṇiṣu

Compound adhyātmacintāmaṇi -

Adverb -adhyātmacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria