Declension table of ?adhyārohaṇa

Deva

NeuterSingularDualPlural
Nominativeadhyārohaṇam adhyārohaṇe adhyārohaṇāni
Vocativeadhyārohaṇa adhyārohaṇe adhyārohaṇāni
Accusativeadhyārohaṇam adhyārohaṇe adhyārohaṇāni
Instrumentaladhyārohaṇena adhyārohaṇābhyām adhyārohaṇaiḥ
Dativeadhyārohaṇāya adhyārohaṇābhyām adhyārohaṇebhyaḥ
Ablativeadhyārohaṇāt adhyārohaṇābhyām adhyārohaṇebhyaḥ
Genitiveadhyārohaṇasya adhyārohaṇayoḥ adhyārohaṇānām
Locativeadhyārohaṇe adhyārohaṇayoḥ adhyārohaṇeṣu

Compound adhyārohaṇa -

Adverb -adhyārohaṇam -adhyārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria