Declension table of ?adhyāpya

Deva

NeuterSingularDualPlural
Nominativeadhyāpyam adhyāpye adhyāpyāni
Vocativeadhyāpya adhyāpye adhyāpyāni
Accusativeadhyāpyam adhyāpye adhyāpyāni
Instrumentaladhyāpyena adhyāpyābhyām adhyāpyaiḥ
Dativeadhyāpyāya adhyāpyābhyām adhyāpyebhyaḥ
Ablativeadhyāpyāt adhyāpyābhyām adhyāpyebhyaḥ
Genitiveadhyāpyasya adhyāpyayoḥ adhyāpyānām
Locativeadhyāpye adhyāpyayoḥ adhyāpyeṣu

Compound adhyāpya -

Adverb -adhyāpyam -adhyāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria