Declension table of ?adhyākramaṇa

Deva

NeuterSingularDualPlural
Nominativeadhyākramaṇam adhyākramaṇe adhyākramaṇāni
Vocativeadhyākramaṇa adhyākramaṇe adhyākramaṇāni
Accusativeadhyākramaṇam adhyākramaṇe adhyākramaṇāni
Instrumentaladhyākramaṇena adhyākramaṇābhyām adhyākramaṇaiḥ
Dativeadhyākramaṇāya adhyākramaṇābhyām adhyākramaṇebhyaḥ
Ablativeadhyākramaṇāt adhyākramaṇābhyām adhyākramaṇebhyaḥ
Genitiveadhyākramaṇasya adhyākramaṇayoḥ adhyākramaṇānām
Locativeadhyākramaṇe adhyākramaṇayoḥ adhyākramaṇeṣu

Compound adhyākramaṇa -

Adverb -adhyākramaṇam -adhyākramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria