Declension table of ?adhyāharaṇīya

Deva

NeuterSingularDualPlural
Nominativeadhyāharaṇīyam adhyāharaṇīye adhyāharaṇīyāni
Vocativeadhyāharaṇīya adhyāharaṇīye adhyāharaṇīyāni
Accusativeadhyāharaṇīyam adhyāharaṇīye adhyāharaṇīyāni
Instrumentaladhyāharaṇīyena adhyāharaṇīyābhyām adhyāharaṇīyaiḥ
Dativeadhyāharaṇīyāya adhyāharaṇīyābhyām adhyāharaṇīyebhyaḥ
Ablativeadhyāharaṇīyāt adhyāharaṇīyābhyām adhyāharaṇīyebhyaḥ
Genitiveadhyāharaṇīyasya adhyāharaṇīyayoḥ adhyāharaṇīyānām
Locativeadhyāharaṇīye adhyāharaṇīyayoḥ adhyāharaṇīyeṣu

Compound adhyāharaṇīya -

Adverb -adhyāharaṇīyam -adhyāharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria