Declension table of ?adhvasaha

Deva

MasculineSingularDualPlural
Nominativeadhvasahaḥ adhvasahau adhvasahāḥ
Vocativeadhvasaha adhvasahau adhvasahāḥ
Accusativeadhvasaham adhvasahau adhvasahān
Instrumentaladhvasahena adhvasahābhyām adhvasahaiḥ adhvasahebhiḥ
Dativeadhvasahāya adhvasahābhyām adhvasahebhyaḥ
Ablativeadhvasahāt adhvasahābhyām adhvasahebhyaḥ
Genitiveadhvasahasya adhvasahayoḥ adhvasahānām
Locativeadhvasahe adhvasahayoḥ adhvasaheṣu

Compound adhvasaha -

Adverb -adhvasaham -adhvasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria