Declension table of ?adhvarakalpā

Deva

FeminineSingularDualPlural
Nominativeadhvarakalpā adhvarakalpe adhvarakalpāḥ
Vocativeadhvarakalpe adhvarakalpe adhvarakalpāḥ
Accusativeadhvarakalpām adhvarakalpe adhvarakalpāḥ
Instrumentaladhvarakalpayā adhvarakalpābhyām adhvarakalpābhiḥ
Dativeadhvarakalpāyai adhvarakalpābhyām adhvarakalpābhyaḥ
Ablativeadhvarakalpāyāḥ adhvarakalpābhyām adhvarakalpābhyaḥ
Genitiveadhvarakalpāyāḥ adhvarakalpayoḥ adhvarakalpānām
Locativeadhvarakalpāyām adhvarakalpayoḥ adhvarakalpāsu

Adverb -adhvarakalpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria