Declension table of ?adhvarakalpa

Deva

NeuterSingularDualPlural
Nominativeadhvarakalpam adhvarakalpe adhvarakalpāni
Vocativeadhvarakalpa adhvarakalpe adhvarakalpāni
Accusativeadhvarakalpam adhvarakalpe adhvarakalpāni
Instrumentaladhvarakalpena adhvarakalpābhyām adhvarakalpaiḥ
Dativeadhvarakalpāya adhvarakalpābhyām adhvarakalpebhyaḥ
Ablativeadhvarakalpāt adhvarakalpābhyām adhvarakalpebhyaḥ
Genitiveadhvarakalpasya adhvarakalpayoḥ adhvarakalpānām
Locativeadhvarakalpe adhvarakalpayoḥ adhvarakalpeṣu

Compound adhvarakalpa -

Adverb -adhvarakalpam -adhvarakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria