Declension table of ?adhvāpanna

Deva

MasculineSingularDualPlural
Nominativeadhvāpannaḥ adhvāpannau adhvāpannāḥ
Vocativeadhvāpanna adhvāpannau adhvāpannāḥ
Accusativeadhvāpannam adhvāpannau adhvāpannān
Instrumentaladhvāpannena adhvāpannābhyām adhvāpannaiḥ adhvāpannebhiḥ
Dativeadhvāpannāya adhvāpannābhyām adhvāpannebhyaḥ
Ablativeadhvāpannāt adhvāpannābhyām adhvāpannebhyaḥ
Genitiveadhvāpannasya adhvāpannayoḥ adhvāpannānām
Locativeadhvāpanne adhvāpannayoḥ adhvāpanneṣu

Compound adhvāpanna -

Adverb -adhvāpannam -adhvāpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria