Declension table of ?adhvānta

Deva

NeuterSingularDualPlural
Nominativeadhvāntam adhvānte adhvāntāni
Vocativeadhvānta adhvānte adhvāntāni
Accusativeadhvāntam adhvānte adhvāntāni
Instrumentaladhvāntena adhvāntābhyām adhvāntaiḥ
Dativeadhvāntāya adhvāntābhyām adhvāntebhyaḥ
Ablativeadhvāntāt adhvāntābhyām adhvāntebhyaḥ
Genitiveadhvāntasya adhvāntayoḥ adhvāntānām
Locativeadhvānte adhvāntayoḥ adhvānteṣu

Compound adhvānta -

Adverb -adhvāntam -adhvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria