Declension table of ?adhvāna

Deva

MasculineSingularDualPlural
Nominativeadhvānaḥ adhvānau adhvānāḥ
Vocativeadhvāna adhvānau adhvānāḥ
Accusativeadhvānam adhvānau adhvānān
Instrumentaladhvānena adhvānābhyām adhvānaiḥ adhvānebhiḥ
Dativeadhvānāya adhvānābhyām adhvānebhyaḥ
Ablativeadhvānāt adhvānābhyām adhvānebhyaḥ
Genitiveadhvānasya adhvānayoḥ adhvānānām
Locativeadhvāne adhvānayoḥ adhvāneṣu

Compound adhvāna -

Adverb -adhvānam -adhvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria