Declension table of ?adhunātanī

Deva

FeminineSingularDualPlural
Nominativeadhunātanī adhunātanyau adhunātanyaḥ
Vocativeadhunātani adhunātanyau adhunātanyaḥ
Accusativeadhunātanīm adhunātanyau adhunātanīḥ
Instrumentaladhunātanyā adhunātanībhyām adhunātanībhiḥ
Dativeadhunātanyai adhunātanībhyām adhunātanībhyaḥ
Ablativeadhunātanyāḥ adhunātanībhyām adhunātanībhyaḥ
Genitiveadhunātanyāḥ adhunātanyoḥ adhunātanīnām
Locativeadhunātanyām adhunātanyoḥ adhunātanīṣu

Compound adhunātani - adhunātanī -

Adverb -adhunātani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria