Declension table of ?adhrija

Deva

NeuterSingularDualPlural
Nominativeadhrijam adhrije adhrijāni
Vocativeadhrija adhrije adhrijāni
Accusativeadhrijam adhrije adhrijāni
Instrumentaladhrijena adhrijābhyām adhrijaiḥ
Dativeadhrijāya adhrijābhyām adhrijebhyaḥ
Ablativeadhrijāt adhrijābhyām adhrijebhyaḥ
Genitiveadhrijasya adhrijayoḥ adhrijānām
Locativeadhrije adhrijayoḥ adhrijeṣu

Compound adhrija -

Adverb -adhrijam -adhrijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria