Declension table of ?adhrigu_ā

Deva

FeminineSingularDualPlural
Nominativeadhrigu_ā adhrigu_e adhrigu_āḥ
Vocativeadhrigu_e adhrigu_e adhrigu_āḥ
Accusativeadhrigu_ām adhrigu_e adhrigu_āḥ
Instrumentaladhrigu_ayā adhrigu_ābhyām adhrigu_ābhiḥ
Dativeadhrigu_āyai adhrigu_ābhyām adhrigu_ābhyaḥ
Ablativeadhrigu_āyāḥ adhrigu_ābhyām adhrigu_ābhyaḥ
Genitiveadhrigu_āyāḥ adhrigu_ayoḥ adhrigu_ānām
Locativeadhrigu_āyām adhrigu_ayoḥ adhrigu_āsu

Adverb -adhrigu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria