Declension table of ?adhovadana

Deva

NeuterSingularDualPlural
Nominativeadhovadanam adhovadane adhovadanāni
Vocativeadhovadana adhovadane adhovadanāni
Accusativeadhovadanam adhovadane adhovadanāni
Instrumentaladhovadanena adhovadanābhyām adhovadanaiḥ
Dativeadhovadanāya adhovadanābhyām adhovadanebhyaḥ
Ablativeadhovadanāt adhovadanābhyām adhovadanebhyaḥ
Genitiveadhovadanasya adhovadanayoḥ adhovadanānām
Locativeadhovadane adhovadanayoḥ adhovadaneṣu

Compound adhovadana -

Adverb -adhovadanam -adhovadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria