Declension table of ?adhovadana

Deva

MasculineSingularDualPlural
Nominativeadhovadanaḥ adhovadanau adhovadanāḥ
Vocativeadhovadana adhovadanau adhovadanāḥ
Accusativeadhovadanam adhovadanau adhovadanān
Instrumentaladhovadanena adhovadanābhyām adhovadanaiḥ adhovadanebhiḥ
Dativeadhovadanāya adhovadanābhyām adhovadanebhyaḥ
Ablativeadhovadanāt adhovadanābhyām adhovadanebhyaḥ
Genitiveadhovadanasya adhovadanayoḥ adhovadanānām
Locativeadhovadane adhovadanayoḥ adhovadaneṣu

Compound adhovadana -

Adverb -adhovadanam -adhovadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria