Declension table of ?adhomarman

Deva

NeuterSingularDualPlural
Nominativeadhomarma adhomarmaṇī adhomarmāṇi
Vocativeadhomarman adhomarma adhomarmaṇī adhomarmāṇi
Accusativeadhomarma adhomarmaṇī adhomarmāṇi
Instrumentaladhomarmaṇā adhomarmabhyām adhomarmabhiḥ
Dativeadhomarmaṇe adhomarmabhyām adhomarmabhyaḥ
Ablativeadhomarmaṇaḥ adhomarmabhyām adhomarmabhyaḥ
Genitiveadhomarmaṇaḥ adhomarmaṇoḥ adhomarmaṇām
Locativeadhomarmaṇi adhomarmaṇoḥ adhomarmasu

Compound adhomarma -

Adverb -adhomarma -adhomarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria