Declension table of ?adhodāru

Deva

NeuterSingularDualPlural
Nominativeadhodāru adhodāruṇī adhodārūṇi
Vocativeadhodāru adhodāruṇī adhodārūṇi
Accusativeadhodāru adhodāruṇī adhodārūṇi
Instrumentaladhodāruṇā adhodārubhyām adhodārubhiḥ
Dativeadhodāruṇe adhodārubhyām adhodārubhyaḥ
Ablativeadhodāruṇaḥ adhodārubhyām adhodārubhyaḥ
Genitiveadhodāruṇaḥ adhodāruṇoḥ adhodārūṇām
Locativeadhodāruṇi adhodāruṇoḥ adhodāruṣu

Compound adhodāru -

Adverb -adhodāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria