Declension table of ?adhodṛṣṭi

Deva

MasculineSingularDualPlural
Nominativeadhodṛṣṭiḥ adhodṛṣṭī adhodṛṣṭayaḥ
Vocativeadhodṛṣṭe adhodṛṣṭī adhodṛṣṭayaḥ
Accusativeadhodṛṣṭim adhodṛṣṭī adhodṛṣṭīn
Instrumentaladhodṛṣṭinā adhodṛṣṭibhyām adhodṛṣṭibhiḥ
Dativeadhodṛṣṭaye adhodṛṣṭibhyām adhodṛṣṭibhyaḥ
Ablativeadhodṛṣṭeḥ adhodṛṣṭibhyām adhodṛṣṭibhyaḥ
Genitiveadhodṛṣṭeḥ adhodṛṣṭyoḥ adhodṛṣṭīnām
Locativeadhodṛṣṭau adhodṛṣṭyoḥ adhodṛṣṭiṣu

Compound adhodṛṣṭi -

Adverb -adhodṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria