Declension table of ?adhodṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeadhodṛṣṭiḥ adhodṛṣṭī adhodṛṣṭayaḥ
Vocativeadhodṛṣṭe adhodṛṣṭī adhodṛṣṭayaḥ
Accusativeadhodṛṣṭim adhodṛṣṭī adhodṛṣṭīḥ
Instrumentaladhodṛṣṭyā adhodṛṣṭibhyām adhodṛṣṭibhiḥ
Dativeadhodṛṣṭyai adhodṛṣṭaye adhodṛṣṭibhyām adhodṛṣṭibhyaḥ
Ablativeadhodṛṣṭyāḥ adhodṛṣṭeḥ adhodṛṣṭibhyām adhodṛṣṭibhyaḥ
Genitiveadhodṛṣṭyāḥ adhodṛṣṭeḥ adhodṛṣṭyoḥ adhodṛṣṭīnām
Locativeadhodṛṣṭyām adhodṛṣṭau adhodṛṣṭyoḥ adhodṛṣṭiṣu

Compound adhodṛṣṭi -

Adverb -adhodṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria