Declension table of ?adhobhava

Deva

NeuterSingularDualPlural
Nominativeadhobhavam adhobhave adhobhavāni
Vocativeadhobhava adhobhave adhobhavāni
Accusativeadhobhavam adhobhave adhobhavāni
Instrumentaladhobhavena adhobhavābhyām adhobhavaiḥ
Dativeadhobhavāya adhobhavābhyām adhobhavebhyaḥ
Ablativeadhobhavāt adhobhavābhyām adhobhavebhyaḥ
Genitiveadhobhavasya adhobhavayoḥ adhobhavānām
Locativeadhobhave adhobhavayoḥ adhobhaveṣu

Compound adhobhava -

Adverb -adhobhavam -adhobhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria