Declension table of ?adhiśrayaṇīyā

Deva

FeminineSingularDualPlural
Nominativeadhiśrayaṇīyā adhiśrayaṇīye adhiśrayaṇīyāḥ
Vocativeadhiśrayaṇīye adhiśrayaṇīye adhiśrayaṇīyāḥ
Accusativeadhiśrayaṇīyām adhiśrayaṇīye adhiśrayaṇīyāḥ
Instrumentaladhiśrayaṇīyayā adhiśrayaṇīyābhyām adhiśrayaṇīyābhiḥ
Dativeadhiśrayaṇīyāyai adhiśrayaṇīyābhyām adhiśrayaṇīyābhyaḥ
Ablativeadhiśrayaṇīyāyāḥ adhiśrayaṇīyābhyām adhiśrayaṇīyābhyaḥ
Genitiveadhiśrayaṇīyāyāḥ adhiśrayaṇīyayoḥ adhiśrayaṇīyānām
Locativeadhiśrayaṇīyāyām adhiśrayaṇīyayoḥ adhiśrayaṇīyāsu

Adverb -adhiśrayaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria