Declension table of ?adhiśrayaṇīya

Deva

NeuterSingularDualPlural
Nominativeadhiśrayaṇīyam adhiśrayaṇīye adhiśrayaṇīyāni
Vocativeadhiśrayaṇīya adhiśrayaṇīye adhiśrayaṇīyāni
Accusativeadhiśrayaṇīyam adhiśrayaṇīye adhiśrayaṇīyāni
Instrumentaladhiśrayaṇīyena adhiśrayaṇīyābhyām adhiśrayaṇīyaiḥ
Dativeadhiśrayaṇīyāya adhiśrayaṇīyābhyām adhiśrayaṇīyebhyaḥ
Ablativeadhiśrayaṇīyāt adhiśrayaṇīyābhyām adhiśrayaṇīyebhyaḥ
Genitiveadhiśrayaṇīyasya adhiśrayaṇīyayoḥ adhiśrayaṇīyānām
Locativeadhiśrayaṇīye adhiśrayaṇīyayoḥ adhiśrayaṇīyeṣu

Compound adhiśrayaṇīya -

Adverb -adhiśrayaṇīyam -adhiśrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria